- दधि _dadhi
- दधि n. [दध्-इन्]1 Coagulated milk, thick sour milk; क्षीरं दधिभावेन परिणमते Ś.B; दध्योदनः &c.-2 Turpentine.-3 A garment.-Comp. -अन्नम्, -ओदनम् boiled rice mixed with दधि; Y.1.289.-उत्तरम्, उत्तर- क(ग)म् the skim of curdled milk, whey.-उदः, -उदकः the ocean of coagulated milk.-कुल्या a stream of दधि; Rām.1.53.3.-कूर्चिका mixture of boiled and coagulated milk.-क्रा, -क्रावन् N. of a divine horse (personification of the morning sun); दधिक्रामग्निमुषसं च देवीम् Rv.1.11.1; दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः Rv.4.39.6.-घनः curds; P.III.3.77. Kāśi.-चारः a churning-stick.-जम् fresh butter.-धेनुः f. a cow represented by दधि (offered to priests); Bhāva. P.2 168.-फलः the wood-apple (कपित्थ).-मण़्डः, -वारिः n. whey.-मन्थनम् churning coagulated milk.-शोणः a monkey.-सक्तु m. (pl.) barley-meal mixed with co- agulated milk.-सारः, -स्नेहः fresh butter.-स्वेदः buttermilk.
Sanskrit-English dictionary. 2013.